बैकफ्लो निवारक
-
बैकफ्लो निवारक,TWS Valve
अधिकं पठन्तुमुख्यतया नगरीय-एककात् सामान्य-मलजल-एककं यावत् जल-आपूर्तिं कर्तुं प्रयुक्तः बैकफ्लो-निवारकः पाइपलाइन-दाबं सख्यं सीमितं करोति येन जलस्य प्रवाहः केवलं एकदिशा एव भवितुम् अर्हति अस्य कार्यं पाइपलाइनमाध्यमस्य पृष्ठप्रवाहं वा कस्यापि स्थितिः साइफन् प्रवाहं पुनः निवारयितुं भवति, यत् पश्चात्प्रवाहप्रदूषणं परिहरति ।
