GGG50 PN10 PN16 Z45X गेट वाल्व निकला हुआ किनारा प्रकार गैर बढ़ते तना नरम सीलिंग नमनीय कच्चा लोहे गेट वाल्व

संक्षिप्त विवरण : १.

द्वारकपाटः द्वारं (उद्घाटितम्) उत्थाप्य द्वारं (निमीलितम्) अवनयन् माध्यमस्य प्रवाहं नियन्त्रयति । गेट्-कपाटस्य विशिष्टं वैशिष्ट्यं सीधा-अबाधितः मार्गः अस्ति, यः कपाटस्य उपरि न्यूनतमं दाब-हानिम् प्रेरयति । द्वारकपाटस्य अबाधितः बोरः अपि भृङ्गकपाटानां विपरीतम्, पाइपस्य सफाईप्रक्रियासु शूकरस्य गमनम् अपि अनुमन्यते । गेटवाल्व्स् अनेकविकल्पेषु उपलभ्यन्ते, यथा विविधाः आकाराः, सामग्रीः, तापमानं, दबावं च रेटिंग्, गेट्, बोनेट् च डिजाइनं च ।

उत्तमगुणवत्ता चीननियन्त्रणवाल्वः तथा च स्टॉपवाल्वः, सहकार्ये “ग्राहकप्रथमं परस्परलाभं च” इति अस्माकं लक्ष्यं निर्वाहयितुम्, वयं अस्माकं ग्राहकानाम् आवश्यकतानां पूर्तये उत्तमसेवायाः आपूर्तिं कर्तुं विशेषज्ञं अभियांत्रिकीदलं विक्रयदलं च स्थापयामः। अस्माभिः सह सहकार्यं कृत्वा अस्माभिः सह सम्मिलितुं भवतः स्वागतम्। वयं भवतः सर्वोत्तमः विकल्पः अस्मत्।


उत्पाद विवरण

उत्पाद टैग्स

फ्लैंग गेट वाल्वसामग्रीयां कार्बन इस्पात/स्टेनलेस स्टील/नमनीय लोहः अन्तर्भवति । मीडिया: गैस,तापतैल,भाप,आदि।

माध्यमस्य तापमानम् : मध्यमतापमानम् । प्रयोज्य तापमान: -20°C-80°C.

नाममात्र व्यास:DN50-DN1000. नाममात्र दबाव:PN10/PN16.

उत्पाद का नाम: निकला हुआ किनारा प्रकार गैर बढ़ते तना नरम सील नमनीय कच्चा लोहा गेट वाल्व।

उत्पाद लाभ: 1. उत्कृष्ट सामग्री अच्छा सीलिंग। 2. सुलभ स्थापना लघु प्रवाह प्रतिरोध। 3. ऊर्जा-बचने संचालन टरबाइन संचालन।

 

द्वारकपाटाः विविध-उद्योगानाम् एकः महत्त्वपूर्णः भागः अस्ति, यत्र द्रव-प्रवाहस्य नियन्त्रणं महत्त्वपूर्णम् अस्ति । एते कपाटाः द्रवस्य प्रवाहं पूर्णतया उद्घाटयितुं वा बन्दं कर्तुं वा मार्गं प्रददति, तस्मात् प्रवाहस्य नियन्त्रणं भवति, प्रणाल्याः अन्तः दाबस्य नियमनं च भवति । जलं, तैलं च इत्यादीनां द्रवाणां, वायुनां च परिवहनं कुर्वतां पाइपलाइनेषु द्वारकपाटानां बहुधा उपयोगः भवति ।

एनआरएस गेट वाल्वतेषां डिजाइनस्य कारणेन नामकृताः सन्ति, यस्मिन् द्वारसदृशं बाधकं भवति यत् प्रवाहं नियन्त्रयितुं उपरि अधः च गच्छति । द्रवप्रवाहस्य दिशि समानान्तरद्वाराणि द्रवस्य गमनाय उत्थाप्यन्ते अथवा द्रवस्य गमनं प्रतिबन्धयितुं अवनताः भवन्ति । एतत् सरलं तथापि प्रभावी डिजाइनं गेटवाल्वं प्रवाहं कुशलतया नियन्त्रयितुं आवश्यकतायां प्रणालीं पूर्णतया निरुद्धं कर्तुं च शक्नोति ।

गेट्-कपाटस्य एकः उल्लेखनीयः लाभः अस्ति यत् तेषां न्यूनतम-दाब-क्षयः । पूर्णतया उद्घाटितस्य द्वारकपाटाः द्रवप्रवाहस्य कृते ऋजुमार्गं प्रददति, येन अधिकतमप्रवाहः न्यूनदाबस्य न्यूनता च भवति । तदतिरिक्तं गेट्-कपाटाः स्वस्य कठिन-सीलिंग-क्षमतायाः कृते प्रसिद्धाः सन्ति, येन कपाटस्य पूर्णतया निमीलनस्य समये कोऽपि लीकेजः न भवति इति सुनिश्चितं भवति । एतेन ते लीक-रहित-सञ्चालनस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते उपयुक्ताः भवन्ति ।

रबर आसन गेट वाल्वतैल-गैस-जलशुद्धिकरणं, रसायनानि, विद्युत्संस्थानानि च इत्यादिषु विविधेषु उद्योगेषु उपयुज्यन्ते । तैल-गैस-उद्योगे पाइपलाइन्-अन्तर्गतं कच्चे तैलस्य प्राकृतिकवायुस्य च प्रवाहं नियन्त्रयितुं द्वारकपाटानां उपयोगः भवति । जलशुद्धिकरणसंस्थाः विभिन्नशुद्धिकरणप्रक्रियाभिः जलस्य प्रवाहस्य नियमनार्थं द्वारकपाटानां उपयोगं कुर्वन्ति । विद्युत्संस्थानेषु अपि द्वारकपाटानां उपयोगः सामान्यतया भवति, येन टरबाइनप्रणालीषु वाष्पस्य अथवा शीतलकस्य प्रवाहस्य नियन्त्रणं भवति ।

गेट्-कपाटानां बहवः लाभाः सन्ति चेदपि तेषां केचन सीमाः अपि सन्ति । एकः प्रमुखः दोषः अस्ति यत् अन्यप्रकारस्य कपाटस्य तुलने ते तुल्यकालिकरूपेण मन्दं कार्यं कुर्वन्ति । गेट्-कपाटानां पूर्णतया उद्घाटनार्थं वा निमीलनाय वा हस्तचक्रस्य अथवा एक्ट्यूएटरस्य अनेकाः मोडाः आवश्यकाः भवन्ति, यत् अतीव समयग्राहकं भवितुम् अर्हति । तदतिरिक्तं प्रवाहमार्गे मलिनस्य वा ठोसद्रव्यस्य वा सञ्चयस्य कारणेन द्वारकपाटानां क्षतिः भवति, येन द्वारं रुद्धं वा अटति वा

सारांशेन, द्वारकपाटाः औद्योगिकप्रक्रियाणां महत्त्वपूर्णः भागः सन्ति येषु द्रवप्रवाहस्य सटीकनियन्त्रणस्य आवश्यकता भवति । अस्य विश्वसनीयाः सीलिंगक्षमता, न्यूनतमदाबस्य न्यूनता च विभिन्नेषु उद्योगेषु अपरिहार्यं करोति । यद्यपि तेषां कतिपयानि सीमानि सन्ति तथापि प्रवाहस्य नियमने तेषां कार्यक्षमतायाः प्रभावशीलतायाश्च कारणेन द्वारकपाटानां व्यापकरूपेण उपयोगः निरन्तरं भवति ।

  • पूर्वतनम्‌:
  • अग्रिम:
  • अत्र स्वसन्देशं लिखित्वा अस्मान् प्रति प्रेषयतु

    सम्बन्धित उत्पाद

    • चीनीयस्य कारखाने F4 मानकं Ductile Iron gate valve DN400 PN10 DI+EPDM Disc TWS Brand निर्मितम्

      चीनीयस्य कारखाने F4 मानकं Ductil...

      आवश्यक विवरण प्रकार:गेट वाल्व अनुकूलित समर्थन:OEM उत्पत्ति के स्थान:Tianjin, चीन ब्रांड नाम:TWS मॉडल संख्या:Z45X-10Q आवेदन:मीडिया के सामान्य तापमान:सामान्य तापमान शक्ति:इलेक्ट्रिक एक्ट्यूएटर मीडिया:जल पोर्ट आकार:DN50-DN600 संरचना:गेट उत्पाद का नाम:F4 मानक डक्टाइल आयरन गेट वाल्व शरीर सामग्री:नमनीय लोहा डिस्क:नमनीय लोहा &EPDM स्टेम:SS420 बोनट:DI संचालन:विद्युत एक्ट्यूएटर कनेक्शन:फ्लैंग रंग:नीला आकार:DN400 मज़ा...

    • नमनीय लोहा / कच्चा लोहा सामग्री ईडी श्रृंखला गाढ़ पिनलेस वेफर तितली वाल्व हैंडलीवर के साथ

      नमनीय लोहा / कच्चा लोहा सामग्री ईडी श्रृंखला Conce ...

      विवरणम्: ED Series Wafer butterfly valve नरम आस्तीन प्रकारः अस्ति तथा च शरीरं द्रवमाध्यमं च सम्यक् पृथक् कर्तुं शक्नोति,... मुख्य भागों की सामग्री: भागों सामग्री शरीर CI,DI,WCB,ALB,CF8,CF8M डिस्क DI,WCB,ALB,CF8,CF8M,रबर लाइनड डिस्क,डुप्लेक्स स्टेनलेस स्टील,मोनल स्टेम SS416,SS420,SS431,17-4PH सीट NBR,EPDM,Viton,PTFE शंकु पिन SS416,SS420,SS431,17-4PH सीट विनिर्देश: सामग्री तापमान उपयोग विवरण NBR -23...

    • रूस बाजार इस्पातकार्यस्य कृते कच्चा लोहस्य मैनुअल वेफर तितली वाल्व

      कच्चा लोहा मैनुअल वेफर तितली वाल्व रस के लिए...

      आवश्यक विवरण प्रकार: तितली वाल्व अनुकूलित समर्थन: OEM, ODM, OBM, सॉफ्टवेयर पुनर्इंजीनियरिंग उत्पत्ति स्थान: Tianjin, चीन ब्रांड नाम: TWS मॉडल संख्या: D71X-10/16/150ZB1 अनुप्रयोग: पानी suppy, विद्युत शक्ति मीडिया का तापमान: सामान्य तापमान शक्ति: मैनुअल मीडिया: जल पोर्ट आकार: DN40-DN1200 संरचना: BUTTERFLY, Center Line मानक या अमानक: मानक शरीर: कच्चा लोहा डिस्क: नमनीय लोहा + चढ़ाना नी स्टेम: SS410/4...

    • DN200 PN10/16 निकला हुआ किनारा वाला तितली वाल्व

      DN200 PN10/16 निकला हुआ किनारा वाला तितली वाल्व

      त्वरित विवरण उत्पत्ति स्थान: Tianjin, चीन ब्रांड नाम: TWS मॉडल संख्या: एडी आवेदन: औद्योगिक क्षेत्र सामग्री: कास्टिंग मीडिया का तापमान: मध्यम तापमान दबाव: कम दबाव शक्ति: मैनुअल मीडिया: जल बंदरगाह आकार: DN50 ~ DN600 संरचना: तितली मानक या गैर मानक: मानक रंग: RAL5015 RAL5017 RAL5005 OEM: हम आपूर्ति कर सकते हैं OEM सेवा प्रमाणपत्रम्: ISO CE कारखाना इतिहासः: 1997 तः

    • The Best Product Wafer Check Valve Dual Plate Check Valve Non Reture Valve CF8M तियानजिन् मध्ये निर्मित नीले रंगस्य सह

      सर्वोत्तम उत्पाद वेफर चेक वाल्व द्वय प्लेट सी...

      आवश्यक विवरण उत्पत्ति स्थान: Xinjiang, चीन ब्राण्ड नाम: TWS मॉडल संख्या: H77X-10ZB1 आवेदन: जल प्रणाली सामग्री: कास्टिंग मीडिया का तापमान: सामान्य तापमान दबाव: कम दबाव शक्ति: मैनुअल मीडिया: जल पोर्ट आकार: 2′′-32′′ संरचना: जाँच मानक या अमानक: मानक प्रकार: wafer, दोहरी प्लेट शरीर: CI डिस्क: DI/CF8M स्टेम: SS416 सीट: EPDM OEM: हाँ निकला हुआ किनारा Coneection: EN1092 PN10 PN16...

    • The Best Product Bare Shaft Operation Butterfly Valve DN400 Ductile Iron Wafer Type Valve CF8M डिस्क PTFE सीट SS420 Stem For Water Oil and Gas Made in China

      सर्वोत्तम उत्पाद नंगे शाफ्ट संचालन तितली...

      आवश्यक विवरण वारंटी:1 वर्ष प्रकार:तितली वाल्व अनुकूलित समर्थन:OEM, ODM उत्पत्ति स्थान:Tianjin, चीन ब्रांड नाम:TWS वाल्व मॉडल संख्या:D37A1F4-10QB5 आवेदन:मीडिया के सामान्य तापमान:सामान्य तापमान शक्ति:मैनुअल मीडिया:गैस, तेल, पानी पोर्ट आकार:DN400 संरचना:BUTTERFLY उत्पाद नाम:वेफर तितली वाल्व शरीर सामग्री:नमनीय लोहा डिस्क सामग्री:CF8M सीट सामग्री:PTFE स्टेम सामग्री:SS420 आकार:DN400 रंग:नीला दबाव:PN10 Medi...