नमनीय लोह ggg40 लीवर & गणना वजन सहित निकला हुआ किनारा स्विंग चेक वाल्व

संक्षिप्त विवरण : १.

Pn16 नमनीय कच्चा लोहे झूला चेक वाल्व लीवर & गिनती वजन के साथ,रबर बैठा झूला जाँच वाल्व,


उत्पाद विवरण

उत्पाद टैग्स

रबर सील स्विंग चेक वाल्वएकः प्रकारः चेकवाल्वः अस्ति यस्य उपयोगः विभिन्नेषु उद्योगेषु द्रवस्य प्रवाहस्य नियन्त्रणार्थं बहुधा भवति । अस्मिन् रबरपीठेन सुसज्जितं भवति यत् कठिनं मुद्रां ददाति, पश्चात्प्रवाहं च निवारयति । कपाटस्य रचना अस्ति यत् द्रवस्य एकदिशि प्रवाहः भवति, विपरीतदिशि प्रवाहः न भवति ।

रबर-आसनस्य स्विंग्-चेक-वाल्वस्य एकं मुख्यं वैशिष्ट्यं तेषां सरलता अस्ति । अस्मिन् कपाटयुक्तचक्रं भवति यत् द्रवप्रवाहं कर्तुं वा निवारयितुं वा उद्घाटितं निमीलितं च डुलति । रबरपीठः कपाटस्य निमीलनस्य समये सुरक्षितं सीलं सुनिश्चितं करोति, येन लीकेजः न भवति । एतेन सरलतायाः कारणात् संस्थापनं, अनुरक्षणं च सुलभं भवति, येन अनेकेषु अनुप्रयोगेषु इदं लोकप्रियं विकल्पं भवति ।

रबर-सीट्-स्विंग्-चेक्-वाल्वस्य अन्यत् महत्त्वपूर्णं वैशिष्ट्यं न्यूनप्रवाहे अपि तेषां कुशलतापूर्वकं कार्यं कर्तुं क्षमता अस्ति । चक्रस्य दोलनगतिः सुचारुः, बाधारहितः प्रवाहः, दबावस्य न्यूनीकरणं न्यूनीकरोति, अशान्तिं न्यूनीकरोति च । एतेन न्यूनप्रवाहदरस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् आदर्शं भवति, यथा गृहेषु प्लम्बिङ्गं वा सिञ्चनव्यवस्थां वा ।

तदतिरिक्तं कपाटस्य रबरपीठं उत्तमं सीलिंगगुणं प्रदाति । इदं विस्तृतं तापमानं, दबावं च सहितुं शक्नोति, कठोरसञ्चालनस्थितौ अपि विश्वसनीयं, कठिनं मुद्रां सुनिश्चितं करोति । एतेन रबर-सीट्-स्विंग्-चेक-वाल्वाः रासायनिक-प्रक्रियाकरणं, जल-शुद्धिकरणं, तैल-गैस-इत्येतत् इत्यादिषु विविध-उद्योगेषु उपयोगाय उपयुक्ताः भवन्ति

रबर-सील-युक्तं स्विंग्-चेक-वाल्वं बहुमुखी विश्वसनीयं च यन्त्रं भवति यस्य उपयोगः विभिन्नेषु उद्योगेषु द्रवप्रवाहस्य नियन्त्रणार्थं भवति । अस्य सरलता, न्यूनप्रवाहदरेषु कार्यक्षमता, उत्तमाः सीलिंगगुणाः, जंगप्रतिरोधः च अनेकेषां अनुप्रयोगानाम् कृते लोकप्रियं विकल्पं करोति । जलशुद्धिकरणसंस्थानेषु, औद्योगिकपाइपिंगप्रणालीषु वा रासायनिकप्रक्रियासुविधासु वा उपयुज्यते वा, एषः कपाटः द्रवाणां सुचारुतया, नियन्त्रिततया गमनम् सुनिश्चितं करोति, तथा च किमपि पश्चप्रवाहं निवारयति

प्रकारः चेक वाल्व, तापमान नियामक वाल्व, जल नियामक वाल्व
उत्पत्तिस्थानम् : तियानजिन्, चीन
ब्राण्ड नाम : १.TWS
मॉडल संख्या: HH44X
आवेदन: जल आपूर्ति /पम्पिंग स्टेशन /अपशिष्ट जल उपचार संयंत्र
मीडिया का तापमान : सामान्य तापमान, PN10/16
शक्तिः मैनुअल्
माध्यमम् : जलम्
पोर्ट आकार: DN50 ~ DN800
संरचना : जाँच
प्रकारः स्विंग चेक
उत्पाद का नाम: Pn16 नमनीय कच्चा लोहास्विंग चेक वाल्वwith lever & Count Weight
शरीरस्य सामग्रीः ढाललोहः/नमनीयः लोहः
तापमान: -10 ~ 120 डिग्री सेल्सियस
संयोजन: निकला हुआ किनारा सार्वभौमिक मानक
मानक: EN 558-1 serie 48, DIN 3202 F6
प्रमाणपत्र: ISO9001:2008 ई
आकारः dn50-800
मध्यमः - समुद्रजलं/कच्चा जलं/ताजजलं/पानजलम्
निकला हुआ किनारा कनेक्शन: EN1092/ANSI 150 #
  • पूर्वतनम्‌:
  • अग्रिम:
  • अत्र स्वसन्देशं लिखित्वा अस्मान् प्रति प्रेषयतु

    सम्बन्धित उत्पाद

    • RH Series रबर विराजमान स्विंग चेक वाल्व

      RH Series रबर विराजमान स्विंग चेक वाल्व

      विवरणम्: आरएच श्रृङ्खला रबर उपविष्टः स्विंग चेक वाल्व सरलः, टिकाऊ च अस्ति तथा च पारम्परिकधातु-आसनयुक्तानां स्विंग-चेक-वाल्वानाम् अपेक्षया उन्नत-डिजाइन-विशेषताः प्रदर्शयति। डिस्कं शाफ्टं च पूर्णतया EPDM रबरेन सह कैप्सूलं कृत्वा वाल्वस्य एकमात्रं चलभागं निर्माति विशेषता: 1. आकारे लघु&भारेन हल्कं तथा च सुलभं अनुरक्षणम्। यत्र यत्र आवश्यकता भवति तत्र तत्र तस्य आरोहणं कर्तुं शक्यते । 2. सरल, संकुचित संरचना, त्वरित 90 डिग्री चालू-बन्द संचालन 3. डिस्क द्वि-दिशा असर, सही सील, लीक विना...

    • एएच श्रृङ्खला दोहरी प्लेट वेफर चेक वाल्व

      एएच श्रृङ्खला दोहरी प्लेट वेफर चेक वाल्व

      विवरण: सामग्री सूची: सं CF8M DI C95400 CF8 CF8M WCB CF8 CF8M C95400 4 स्टेम 416/304/316 304/316 WCB CF8 CF8M C95400 5 स्प्रिंग 316 ...... विशेषता: पेंच जकसतु: प्रभावीरूपेण शाफ्टस्य यात्रां निवारयन्तु,वाल्वकार्यं बन्धनात् अन्तात् च निवारयन्तु लीकं भवति । शरीरम् : लघु मुखतः च...

    • BH Series द्वय प्लेट वेफर चेक वाल्व

      BH Series द्वय प्लेट वेफर चेक वाल्व

      विवरण: बीएच श्रृङ्खला दोहरी प्लेट वेफर चेक वाल्व पाइपिंग प्रणालियों के लिए लागत-प्रभावी बैकफ्लो संरक्षण है,यहे कि यह एकमात्र पूर्णतः इलास्टोमर-लाइनड इन्सर्ट चेक वाल्व।वाल्व शरीर लाइन मीडिया से पूरी तरह से अलग है जो अधिकांश appications मध्ये इस श्रृङ्खलायाः सेवाजीवनं विस्तारयितुं शक्नोति तथा च अनुप्रयोगे विशेषतया किफायती विकल्पं करोति यत् अन्यथा महंगमिश्रधातुभिः निर्मित चेकवाल्वस्य आवश्यकता भविष्यति।.. विशेषता: -Small in आकारः, भारः हल्कः, sturctur इत्यत्र संकुचितः...

    • ईएच श्रृङ्खला द्वय प्लेट वेफर चेक वाल्व

      ईएच श्रृङ्खला द्वय प्लेट वेफर चेक वाल्व

      विवरणम्: ईएच श्रृङ्खला द्वयप्लेट वेफर चेक वाल्व युग्मकपाटप्लेटस्य प्रत्येकस्मिन् द्वौ मरोड़स्प्रिंगौ योजितौ भवति, ये प्लेट् शीघ्रं स्वयमेव च बन्दं कुर्वन्ति, यत् माध्यमं पुनः प्रवाहितुं निवारयितुं शक्नोति।चेकवाल्वं क्षैतिजं ऊर्ध्वाधरं च दिशापाइपलाइनं द्वयोः उपरि स्थापितं कर्तुं शक्यते। लक्षणम् : -आकारेन लघु, वजनं हल्कं, संरचनायां संकुचितं, परिपालने सुलभम्। -युग्मकपाटप्लेट्-मध्ये प्रत्येकं द्वौ टोर्शन-स्प्रिंगौ योजितौ भवतः, ये प्लेट्-पट्टिकाः शीघ्रं बन्दं कुर्वन्ति, स्वचालितरूपेण च...