नमनीय कच्चा लोहा डबल फ्लैंग रबर स्विंग चेक वाल्व गैर रिटर्न चेक वाल्व
नमनीय कच्चा लोहा डबल फ्लैंग स्विंग चेक वाल्व गैर रिटर्न चेक वाल्व। नाममात्रव्यासः DN50-DN600 अस्ति । नाममात्रदाबस्य मध्ये PN10 तथा PN16 अन्तर्भवति । चेक वाल्वस्य सामग्रीं Cast Iron、Ductile Iron、WCB、Rubber assembly、Stainless Steel इत्यादीनि सन्ति।
चेक-वाल्वः, नॉन-रिटर्न्-वाल्वः अथवा एकदिशा-कपाटः एकं यांत्रिकं यन्त्रं भवति, यत् सामान्यतया द्रवस्य (द्रवस्य वा गैसस्य वा) केवलं एकस्मिन् दिशि प्रवाहितुं शक्नोति चेक-वाल्व्स् द्वि-पोर्ट्-कपाटाः सन्ति, अर्थात् तेषां शरीरे द्वौ उद्घाटनौ भवतः, एकं द्रवस्य प्रवेशाय अपरं द्रवस्य निर्गमनाय । विविधप्रयोगेषु विविधप्रकारस्य चेकवाल्वस्य उपयोगः भवति । चेकवाल्व प्रायः सामान्यगृहसामग्रीणां भागः भवति । यद्यपि ते विस्तृतप्रमाणेन व्ययेन च उपलभ्यन्ते तथापि बहवः चेकवाल्वाः अत्यल्पाः, सरलाः,/अथवा सस्ते भवन्ति । चेकवाल्वः स्वयमेव कार्यं कुर्वन्ति तथा च अधिकांशः व्यक्तिना वा कस्यापि बाह्यनियन्त्रणेन वा नियन्त्रितः न भवति; तदनुसारं अधिकांशस्य कपाटस्य हस्तकं वा काण्डं वा नास्ति । अधिकांशस्य चेकवाल्वस्य शरीराणि (बाह्यशैलानि) Ductile Cast Iron अथवा WCB इत्यनेन निर्मिताः भवन्ति ।






